B 451-11 Sahagamanaśrāddhādinirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 451/11
Title: Sahagamanaśrāddhādinirṇaya
Dimensions: 25.8 x 10.8 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1644
Remarks:
Reel No. B 451-11 Inventory No. 59078
Title Sahagamanaśrāddhādinirṇaya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.8 x 10.8 cm
Folios 44
Lines per Folio 7
Foliation figures in the right-hand margin in the verso under the word rāma.
Place of Deposit NAK
Accession No. 5/1644
Manuscript Features
Both ends of the manuscript is with an adrift paper each.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrībhairavāya nmaḥ
śrīmadgajānanan natvā vāgdevīṃ bhaktavatslām |
antyeṣṭipaddhatiṃ kurve gatāsūnāṃ hitāya ca 1
athaurddhadaihikapaddhatir likhyate.
āsannamaraṇaṃ pitrādikaṃ pitrādikaṃ jñātvā tasya paralokahitāya putrādi[n]stīrthe nītvā pāpānusāreṇa prāyaścitaṃ kārayet. svayaṃ kuryāt. tatradaśapaṃcacaturastrīne(!) kaṃ vā adhyātmavidam upaveśya parṣatvena. satailaṃ snātvā ādravāsāḥ parṣadaṃ pradakṣiṇīṃ kṛtya. hṛdayena dūyamānaḥ sāṣṭāṃgaṃ praṇamet. tatas taiḥ kiṃ te kāryaṃ mithyām āvādī satyam eva vadeti pṛṣṭe agre gauvṛṣayoḥ pratyāmnāyatvena yatāśaktisvarṇarūpyayor niṣkaṃ tadvad dvir nidhāya amukasya me janmaprabhṛty adyayāvat jñātājñātakāmākamasakṛd asakṛd kāyikavācakamānasikasāṃsargikaspṛṣṭāspṛṣṭabhuktābhuktapītāpītasakalapātakātipātakopapaātakasaṃkarīkaraṇamalinīkaraṇā pātrīkaraṇajātibhraṃśakararakīrṇakayātakānāṃ nirāsthaṃ svaśarīraśuddhyatyhaṃ prāyaścitam upadiśyamānam anugṛhṇantu bhavanta iti punaḥ praṇamet. (fol. 1v1–2r1)
End
ekakālam ṛte[ʼ]py evaṃ kīkāsānāṃ vidhiṃ smṛtaḥ |
navaśrāddhaṃ sapiṇḍāntaṃ bhinnakālam ṛtau yathā
ity upasaṃhṛtaṃ | | vṛṣotsarge viśeṣaḥ |
navaśrāddhāni sarvāṇi sapiṃḍīkaraṇaṃ pṛthak
eka eva vṛṣotsargo gaur ekā tatra dīyate | | sapiṃḍīkaraṇe viśeṣam āha | śātātapaḥ | mṛtāyānugatānāthaṃ sā tena saha piṇḍatāṃ | arhati svargavāsaṃ ca yāvad ābhūtaṃ saṃplavam iti ato mātṛpiṇḍam asapiṃḍīkṛtenaiva patipiroḍana saṃyojya ekīkṛtaṃ piṇḍadvayaṃ tatpitrādibhiḥ saṃyojayed iti tattvam | | sapiṇḍīkaraṇottaraśrāddhe tu | ekacityadhirohe tu tithir ekaiva jāyate | ekapākena piṇḍaikye dvayor gṛhṇītanāmanī(!) iti smṛti(!) || (fol. 44v1–7 and on the side)
Colophon
iti sahagamane śrāddhādinirṇayaḥ || || (fol. 44v on the side)
Microfilm Details
Reel No. B 451/10
Exposures 47
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 05-05-2009
Bibliography