B 451-11 Sahagamanaśrāddhādinirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/11
Title: Sahagamanaśrāddhādinirṇaya
Dimensions: 25.8 x 10.8 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1644
Remarks:


Reel No. B 451-11 Inventory No. 59078

Title Sahagamanaśrāddhādinirṇaya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 10.8 cm

Folios 44

Lines per Folio 7

Foliation figures in the right-hand margin in the verso under the word rāma.

Place of Deposit NAK

Accession No. 5/1644

Manuscript Features

Both ends of the manuscript is with an adrift paper each.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrībhairavāya nmaḥ

śrīmadgajānanan natvā vāgdevīṃ bhaktavatslām |

antyeṣṭipaddhatiṃ kurve gatāsūnāṃ hitāya ca 1

athaurddhadaihikapaddhatir likhyate.

āsannamaraṇaṃ pitrādikaṃ pitrādikaṃ jñātvā tasya paralokahitāya putrādi[n]stīrthe nītvā pāpānusāreṇa prāyaścitaṃ kārayet. svayaṃ kuryāt. tatradaśapaṃcacaturastrīne(!) kaṃ vā adhyātmavidam upaveśya parṣatvena. satailaṃ snātvā ādravāsāḥ parṣadaṃ pradakṣiṇīṃ kṛtya. hṛdayena dūyamānaḥ sāṣṭāṃgaṃ praṇamet. tatas taiḥ kiṃ te kāryaṃ mithyām āvādī satyam eva vadeti pṛṣṭe agre gauvṛṣayoḥ pratyāmnāyatvena yatāśaktisvarṇarūpyayor niṣkaṃ tadvad dvir nidhāya amukasya me janmaprabhṛty adyayāvat jñātājñātakāmākamasakṛd asakṛd kāyikavācakamānasikasāṃsargikaspṛṣṭāspṛṣṭabhuktābhuktapītāpītasakalapātakātipātakopapaātakasaṃkarīkaraṇamalinīkaraṇā pātrīkaraṇajātibhraṃśakararakīrṇakayātakānāṃ nirāsthaṃ svaśarīraśuddhyatyhaṃ prāyaścitam upadiśyamānam anugṛhṇantu bhavanta iti punaḥ praṇamet. (fol. 1v1–2r1)

End

ekakālam ṛte[ʼ]py evaṃ kīkāsānāṃ vidhiṃ smṛtaḥ |

navaśrāddhaṃ sapiṇḍāntaṃ bhinnakālam ṛtau yathā

ity upasaṃhṛtaṃ | | vṛṣotsarge viśeṣaḥ |

navaśrāddhāni sarvāṇi sapiṃḍīkaraṇaṃ pṛthak

eka eva vṛṣotsargo gaur ekā tatra dīyate | | sapiṃḍīkaraṇe viśeṣam āha | śātātapaḥ | mṛtāyānugatānāthaṃ sā tena saha piṇḍatāṃ | arhati svargavāsaṃ ca yāvad ābhūtaṃ saṃplavam iti ato mātṛpiṇḍam asapiṃḍīkṛtenaiva patipiroḍana saṃyojya ekīkṛtaṃ piṇḍadvayaṃ tatpitrādibhiḥ saṃyojayed iti tattvam | | sapiṇḍīkaraṇottaraśrāddhe tu | ekacityadhirohe tu tithir ekaiva jāyate | ekapākena piṇḍaikye dvayor gṛhṇītanāmanī(!) iti smṛti(!) ||  (fol. 44v1–7 and on the side)

Colophon

iti sahagamane śrāddhādinirṇayaḥ || || (fol. 44v on the side)

Microfilm Details

Reel No. B 451/10

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 05-05-2009

Bibliography